Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

hadayavatthu. 674 . Yaṃ nissāya manodhātu-manoviññāṇadhātuyo; Vattanti pañcavokāre, taṃ ‘‘vatthū
dhammā. Tathā samanantarapaccayo pi. Sahajātapaccayo ti cittacetasikā, mahābhūtā ceva hadayavatthu ca
ādayo) hadayavatthu. Katthaci alabbhamānassapi gahaṇavasena yathāṭhitakappīniddese. Yathāha – ‘‘Katamo
. Hadayavatthu hadayarūpaṃ nāma. 9 . Jīvitindriyaṃ jīvitarūpaṃ nāma. 10 . Kabaḷīkāro āhāro āhārarūpaṃ nāma. 11
‘‘dibbacakkhū’’ti laddhavohārena dibbacakkhuñāṇena disvāti sambandho. Hadaya nti na hadayavatthu, atha kho
manodhātumanoviññāṇadhātūnanti hadayavatthu, hadayassa vā viññāṇassa vatthūti hadayavatthu, purimapadalopena pana ‘‘vatthu’’ nti
cittasamuṭṭhānānañca vippayuttapaccayo. Vatthupurejātānī ti idaṃ cakkhādivatthuvaseneva vuttaṃ, hadayavatthu pana
.1.8) nissitadhammamukhena dassitanti. Veneyyajjhāsayavasena vā hadayavatthu paduddhārena na dassitanti daṭṭhabbaṃ. Yena pana
hadayavatthu. Upanissayapaccayoti ettha panāyaṃ vacanattho – tadadhīnavuttitāya attano phalena nissito
dhammasaṅgahe labbhamānampi hadayavatthu desanābhedaparihāratthaṃ na vuttanti. 28 . Domanassa