Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

cittasamuṭṭhānānañca vippayuttapaccayo. Vatthupurejātānī ti idaṃ cakkhādivatthuvaseneva vuttaṃ, hadayavatthu pana
vuttaṃ. Tathā upādārūpā bhūtānaṃ. Rūpino dhammā arūpīnaṃ dhammāna nti hadayavatthu catunnaṃ khandhānaṃ
.1.8) nissitadhammamukhena dassitanti. Veneyyajjhāsayavasena vā hadayavatthu paduddhārena na dassitanti daṭṭhabbaṃ. Yena pana
hadayavatthu. Upanissayapaccayoti ettha panāyaṃ vacanattho – tadadhīnavuttitāya attano phalena nissito
, jīvitindriyaṃ, hadayavatthu, kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā , rūpassa
hadayavatthu, atha kho hadayamaṃsapesi. Yaṃ bahi kamalamakuḷasaṇṭhānaṃ, anto kosātakīphalasadisanti vuccati
sādhenti. Tathā hadayavatthu ca manodhātu manoviññāṇadhātū nanti. Ayaṃ visuṃ purejātasatti visesoti vadeyya
’’nti (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra) ettha hadayavatthu. Idha pana cittameva
dhammasaṅgahe labbhamānampi hadayavatthu desanābhedaparihāratthaṃ na vuttanti. 28 . Domanassa
manodhātumanoviññāṇadhātūnaṃ nissayattā vatthu cāti hadayavatthu . Tathā hi taṃ dhātudvayanissayabhāvalakkhaṇaṃ, tañca