Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

lakkhaṇañcāti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākā hutvā lakkhiyamānā sabhāvā kusalā nāmāti attho
sabhāvā nātivattana vasenaca tattha rūpatāsiddhi vibhāvitā. Yasmāpana sīte nāpi uṇhenāpītiādivacanaṃ
sādhu, taṃ saṅkhataṃ pabhassaraṃ; Nasādhu kāyasaṅkhāro, saṅkhatopyasubhova so. 85 . Sabhāva malinaṃ
sabhāva…pe… na codetabba’’ nti vuttaṃ. Esa nayo ito paresupi evarūpesu. 26-37 . Yathā sarabhehi
yassānusārena, viññāyanti tato paraṃ; Sammatā ca sabhāvā ca, pubbasaṅketabhāgino. 874 . Yāyaṃ
. Saṅkhatampi yathā vaccaṃ, manuññataṃ na pāpuṇe; Upakkama sahassehi, evaṃ kesādikampica. 46 . Sabhāva
dhammassa sabhāva nti kāyādikassa tassa tassa dhammassa asubhādisabhāvaṃ. Abhūtaṃ sabhāva nti
pathavimaṇḍalādīsu viya saṇṭhānākārena ṭhitesu sabhāva dhamma puñjesu eva tassadisaṃ paṭibhāganimittaṃ nāma
sandhāretuṃpi nasakkotīti dassetīti. Sesesu pana maraṇasaññāvavatthānesu maraṇaṃ tāva sabhāva dhammattā
. Vohāramattena vadati. Dhammato pana kattā vā kāretā vā natthīti dassetuṃ ‘‘na hi sabhāva dhammesū