Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

sattahi cittavārehi parikkhayaṃ gacchati, tato paraṃ tadārammaṇavipāka cittaṃ vā uppajjati, bhavaṅga
. ‘‘Suddho pana manoviññāṇappabandho’’ti manodvāra vikāraṃ paṭicca pavatto manoviññāṇappabandho. Na bhavaṅga
tato phalaṃ hoti, bhavaṅgā paccavekkhaṇā. 1021 . Parikammopacārānulomasaṅkhātagocarā
phaluppatti, bhavaṅgaṃ javanādito. 188 . Sahetusāsavā pākā, tīraṇā dve cupekkhakā; Ime sandhi bhavaṅgā ca
āvajjanaṃ . Bhavaṅga vīthito okkamitvā ārammaṇantarābhimukhaṃ pavattatīti attho. Āvajjetivā ārammaṇantare
, vacīsaṅkhāralakkhaṇappattā pana na hontīti imamatthaṃ dassetuṃ ‘‘kiṃ bhavaṅga’’ ntiādi vuttaṃ. Suññato phassotiādayo
. 223 . Kāme javā bhavaṅgā ca, kāmarūpe sayampi vā; Navapañca sahetādi-kiriyadvayato pana. 224
. Tadārammaṇampi bhavaṅgasabhāvattā ‘‘bhavaṅga’’nti vuccati yathā ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa
pasādacakkhumeva. 37 . Āvajjanādīnaṃ manānaṃ, manoyeva vā dvāranti manodvāraṃ. Bhavaṅga nti āvajjanānantaraṃ
purimajavanavīthiyaṃ tadārammaṇaṃ pacchimajavanavīthiyā āvajjanassa purecarabhūtaṃ bhavaṅga-ggahaṇeneva saṅgahitanti