Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

. Katamā catasso? Aṇḍajā nāgā, jalābujā nāgā, saṃsedajā nāgā, opapātikā nāgā – imā kho, bhikkhave, catasso
, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā – imā kho
vatthikose jātā. Saṃsedajā ti saṃsede jātā. Opapātikā ti upapatitvā viya jātā. Idañca pana suttaṃ
sattā opapātikā, natthi sukatadukkaṭānaṃ sukaṭakkaṭānaṃ (sī. pī.) kammānaṃ phalaṃ vipāko’’ti. Assosuṃ
opapātikā sattā atthi. 781 . Bhārādāna nti bhāraggahaṇaṃ. Bhāranikkhepana nti bhāroropanaṃ. 783 . Ekassa
phalābhāvavasena vadati. Natthi sattā opapātikā ti cavitvā uppajjanakasattā nāma natthīti vadati. Sampadā ti
orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti
, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
dassanatthaṃ ‘‘natthi sattā opapātikā’’ ti vuttanti āha ‘‘cavitvā uppajjanakā sattā nāma natthīti vadatī’’ ti
Tipiṭaka (Mūla) Suttapiṭaka Saṃyuttanikāya Saḷāyatanavaggapāḷi 8. Gāmaṇisaṃyuttaṃ 8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttaṃ 353 . Sāvatthinidāna