Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
42 results found in 55 ms
Page 3 of 5
avacanato. Tathā hi dhammasaṅgaṇiyaṃ labbhamānampi hadayavatthu na vuttaṃ. Tasmā yadi pavattivipākaṃ
hadayavatthū’’ti vadanti, ‘‘rajju viya taṇhā’’tipi apare. Puriso viya viññāṇaṃ, tassa rajjuggahaṇaṃ viya
Tīkā
Suttapiṭaka (ṭīkā)
Dīghanikāya (ṭīkā)
Mahāvagga-ṭīkā
2. Mahānidānasuttavaṇṇanā
2. Mahānidānasuttavaṇṇanā Nidānavaṇṇanā 95 . Janapad
Tīkā
Abhidhammapiṭaka (ṭīkā)
Vibhaṅga-mūlaṭīkā
6. Paṭiccasamuppādavibhaṅgo
6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 22
dvārena…pe… hadayavatthu vutta nti āha yathā ‘‘kuntā pacarantī’’ti. Sakiccabhāvenā ti attano kiccabhāvena
Tīkā
Abhidhammapiṭaka (ṭīkā)
Pañcapakaraṇa-anuṭīkā
Paṭṭhānapakaraṇa-anuṭīkā
Paṭṭhānapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Kāmaguṇādīhī ti kāmaguṇaj
Aṭṭhakathā
Suttapiṭaka (aṭṭhakathā)
Khuddakanikāya (aṭṭhakathā)
Therīgāthā-aṭṭhakathā
16. Mahānipāto
asambhavato. Yathā tattheva vatthuniddese hadayavatthu, katthaci alabbhamānassāpi gahaṇavasena. Tathā
’’ ti dutiyavikappe vuttaṃ. Kiṃ pana kāraṇaṃ dukādīsu niddesavāre ca hadayavatthu na gahitanti
taṃsahāyabhūtaṃ hadayavatthu vuttaṃ. Sarasabhāvenā ti sakiccabhāvena. Avijjā hi saṅkhārānaṃ paccayabhāvakiccā
Tipiṭaka (Mūla)
Suttapiṭaka
Khuddakanikāya
Milindapañhapāḷi
5. Anumānapañho
5. Anumānapañho 1. Buddhavaggo 1. Dvinnaṃ buddhānaṃ anuppajj